The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


prākṛtasaṃskṛtamāgadhapiśācabhāṣaś ca sūrasenī ṣaṣṭho 'tra bhūribhedo deśaviśeṣād apabhraṃśaḥ
प्राकृतसंस्कृतमागधपिशाचभाषः च सूरसेनी षष्ठः अत्र भूरिभेदः देशविशेषात् अपभ्रंशः

prākṛta
[prākṛta]{ iic.}
1.1
{ Compound }
saṃskṛta
[sam-kṛta { pp. }[sam-kṛ_1]]{ iic.}
2.1
{ Compound }
māgadha
[māgadha]{ iic.}
3.1
{ Compound }
piśāca
[piśāca]{ iic.}
4.1
{ Compound }
bhāṣaḥ
[bhāṣā]{ m. sg. nom.}
5.1
{ Subject [M] }
ca
[ca]{ ind.}
6.1
{ and }
sūrasenī
[sūrasena]{ f. sg. nom.}
7.1
{ Subject [F] }
ṣaṣṭhaḥ
[ṣaṣṭha]{ m. sg. nom.}
8.1
{ Subject [M] }
atra
[atra_1]{ ind.}
9.1
{ atra#1 }
bhūri
[bhūri]{ iic.}
10.1
{ Compound }
bhedaḥ
[bheda]{ m. sg. nom.}
11.1
{ Subject [M] }
deśa
[deśa]{ iic.}
12.1
{ Compound }
viśeṣāt
[viśeṣa]{ m. sg. abl.}
13.1
{ from [M] }
apabhraṃśaḥ
[apabhraṃśa]{ m. sg. nom.}
14.1
{ Subject [M] }


प्राकृत संस्कृत मागध पिशाच भाषः सूरसेनी षष्ठः अत्र भूरि भेदः देश विशेषात् अपभ्रंशः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria